Bhagavadgita

Chapter 2 !

Sankhya Yoga ! Slokas !

Sloka Text in Devanagari, Kannada, Gujarati, Telugu, English

|| Om tat sat ||

श्रीमद्भगवद्गीत
सांख्य योगः
द्वितीयोऽध्यायः

तं तथा कृपयाऽऽविष्टं अश्रुपूर्णाकुलेक्षणम् ।
विषीदन्त मिदं वाक्यं उवाच मधुसूदनः ॥1||

श्री भगवानुवाच:
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्य जुष्टं अस्वर्ग्यं अकीर्तिकरं अर्जुन ॥2||

क्लैब्यं मास्मगमः पार्थ नैतत् त्वय्युपपद्यते ।
क्षुद्रं हृदय दौर्बल्यं त्वक्योत्तिष्ट परन्तप ॥3||

अर्जुन उवाच:
कथं भीष्म महं संख्ये द्रोणं च मधुसूधन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥4||

गुरू नहत्वापि महानुभावान्
श्रेयोभोक्तुं बैक्षमपीहलोके ।
हत्वा अर्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुथिर प्रदिग्थान् ॥5||

न चैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वानो जयेयुः।
यानेव हत्वा न जिजीविषामः
तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः॥6||

कार्पण्यदोषोऽपहतस्वभावः
पृच्चामि त्वां धर्म सम्मूढचेताः ।
यत् श्रेयस्स्यान्निश्चितं ब्रूहितन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्॥7||

न हि प्रपश्यामि ममापनुद्यात्
यच्चोक मुच्छोषण मिन्द्रियाणाम्।
अवाप्य भूमा वसपत्न मृद्धं
राज्यं सुराणामपि चाधिपत्यम् ॥8||

संजय उवाच:
एवमुक्त्वा हृषीकेशं गुडाकेशः परंतपः।
न योत्स्ये इति गोविन्दं उक्त्वा तूष्णीं बभूव ह ॥9||

तं उवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तं इदं वचः॥10||

श्री भगवानुवाच

अशोच्या नन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासू नगतासूंश्च नानु शोचन्ति पण्डिताः ॥11||

नत्वेवाहं जातु नासं नत्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ 12||

देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिः धीरः तत्र नमुह्यति ॥13||

मात्रा स्पर्शास्तु कौन्तेय शीतोष्ण सुखदुःखदाः ।
अगमापायिनोऽनित्याः तां स्तितिक्षस्व भारत ॥14||

यं हि न व्यधयन्त्येते पुरुषं पुरुषर्षभ।
सम दुःख सुखं धीरं सोऽमृतत्वाय कल्पते ॥15||

नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोः तत्व दर्शिभिः ॥16||

अविनाशितु तद्विद्धि येन सर्व मिदं ततं ।
विनाश मव्यय स्यास्य नकश्चित् कर्तुमर्हति ॥17||

अन्तवन्त इमे देहाः नित्यस्स्योक्ताः शरीरिणः।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥18||

य एनं वेत्ति हन्तारम् यश्चैनं मन्यते हतं ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥19||

न जायते म्रियते वा कदाचित्
नायं भूत्वा भविता वा न भूयः ।
अजो नित्य श्शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥20||

वेद विनाशिनं नित्यं य एनमजमव्ययम्।
कथं स पुरुषः पार्थ कं घातयति हन्ति कं ॥21||

वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि।
तथा शरीरानि विहाय जीर्णान्
अन्यानि संयाति नवानि देहे॥22||

नैनं चिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥23||

अच्छेद्योऽयं अदाह्योऽयं अक्लेद्योऽशोष्य एवच ।
नित्य सर्व गतः स्थाणुः अचलोऽयं सनातनः ॥24||

अव्यक्तोऽयं अचिंत्योऽयम् अविकार्योऽयमुच्यते।
तस्मात् एवं विदित्वैनं नानु शोचितु मर्हसि ॥25||

अथ चैनं नित्य जातं नित्यं वा मन्यसे मृतं।
तथापि त्वम् महाबाहो नैवं शोचितु मर्हसि ॥26||

जातस्य हि ध्रुवोमृत्युः ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितु मर्हसि ॥27||

अव्यक्तादीनि भूतानि व्यक्त मध्यानि भारत ।
अव्यक्त निधनान्येन तत्र का परिदेवना ॥28||

अश्चर्यवत् पश्यति कश्चिदेनं
आश्चर्यवत् वदति तथैव चान्यः।
आश्चर्यवच्चैन मन्यः श्रुणोति
श्रुत्वाप्येनं वेद न चैव कश्चित् ॥29||

देहे नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ 30||

स्वधर्मपि चावेक्ष्य न विकम्पितु मर्हसि ।
धर्म्याद्धि युद्धात् श्रेयोऽन्यत् क्षत्रियस्य नविद्यते ॥31||

यदृच्चया चोपपन्नं स्वर्गद्वारमपावृतम्।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्ध मीदृशम् ॥32||

अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिंच हित्वा पाप मवाप्ससि ॥33||

अकीर्तिं चापि भूतानि कथयिष्यंति तेऽव्ययाम् ।
संभावितस्य चा कीर्तिः मरणादतिरित्यते ॥34||

भयाद्रणा दुपरतंमन्यंते त्वां महरथाः।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्॥35||

अवाच्य वादांश्च बहून् वदिष्यंति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्॥36||

हतो वा प्राप्स्यसे स्वर्गं जित्वा वा भोक्ष्यसे महीम्।
तस्मादुत्तिष्ट कौन्तेय युद्धाय कृत निश्चयः ॥37||

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥38||

एषा तेऽभिहिते सांख्ये बुद्धि र्योगे त्विमां श्रुणु ।
बुद्ध्यायुक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥39||

नेहाभि क्रमनाशोऽस्ति प्रत्यवायो नविद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायतो महतो भयात् ॥40||

व्यवसायात्मिका बुद्धिः एकेह कुरुनन्दन ।
बहुशाखाः अनन्ताश्च बुद्धयोऽव्यवसायिनाम्॥41|

यामिमां पुष्पितां वाचम् प्रवदन्त्य विपश्चितः।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥42||

कामात्मानः स्वर्गपराः जन्मकर्म फलप्रदाम् ।
किया विशेष बहुळां भोगैश्वर्य गतिं प्रति ॥43||

भोगैश्वर्य प्रसक्तानां तयाऽपहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समधौ न विधीयते ॥44||

त्रैगुण्य विष यावेदाः निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्य सत्त्वोस्थो निर्योग क्षेम आत्मवान् ॥45||

यावानर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥46||

कर्मण्येवाधिकारस्ते माफलेषु कदाचन ।
माकर्मफल हेतुर्भूः माते सङ्गोऽस्त्वकर्मणि ॥ 47||

योगस्तः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ।
सिध्य सिध्योः समोभूत्वा समत्वं योग उच्यते ॥48||

दूरेणाह्यवरं कर्म बुद्धियोगात् धनंजय ।
बुद्धौ शरण मन्विछ्छ कृपणाः फलहेतवः ॥49||

बुद्धियुक्तो जहातिह उभे सुकृत दुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्॥50||

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्म बन्ध विनिर्मुक्ताः पदं गच्चन्त्यनामयम्॥51||

यदाते मोहकलिलं बुद्धिर्व्यतिरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च॥52||

श्रुति विप्रति पन्नाते यदा स्थास्यति निश्चला ।
समाधा वचला बुद्धिः तदा योग मवाप्स्यसि॥53||

अर्जुन उवाच:

स्थित प्रज्ञस्य का भाषा समाधिस्तस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥54||

श्री भगवानुवाच :
व्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।
आत्न्मन्येवात्मना तुष्टः स्थित प्रज्ञः तदोच्यते ॥55||

दुःखेष्वनुदिग्न मनाः सुखेषु विगत स्पृहाः ।
वीतराग भयक्रोथः स्थितधीः मुनिरुच्यते ॥56||

यस्सर्वत्रानभिस्नेहः तत्तत्प्राप्य शुभाशुभं ।
नाभि नन्दति नद्वेष्टि तस्य प्रज्ञा प्रतिष्टिता॥57||

यदा संहारयते चायम् कूर्मोङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्टिता॥58||

विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽ प्यस्य परं दृष्ट्वा निवर्तते ॥59||

यततोह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाधीनि हरन्ति प्रसभं मनः ॥60||

तानि सर्वाणि संयम्य युक्त आसीत मत्परः।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्टिता ॥61||

ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते ।
सङ्गात् संजायते कामः कामात् क्रोधोऽभिजायते ॥62||

क्रोधात् भवति सम्मोहः सम्मोहात् स्मृति विभ्रमः ।
स्मृति भ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ॥63||

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
अत्मवश्यैर्विधेयात्मा प्रसादमधि गच्छति ॥64||

प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्न चेतसो ह्याशु बुद्धिः पर्यवतिष्टति॥65||

नास्ति बुद्धि रयुक्तस्य न चायुक्तस्य भावना ।
नचा भावयतश्शान्तिः अशान्तस्य कुतः सुखम् ॥66||

इन्द्रियाणां हि चरतां यन्मनोऽनु विधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥67||

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः।
इन्द्रियाणीन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्टिता ॥68||

यानिशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि स निशा पश्यते मुनेः ॥69||

अपूर्वमाणं अचल प्रतिष्टं
समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत् कामाः यं प्रविशन्ति सर्वे
सशान्ति माप्नोति न काम कामी॥70||

विहाय कामान् यस्सर्वान् पुमांश्चरति निस्पृहाः।
निर्ममो निरहंकारः सशान्तिमधिगच्चति ॥ 71||

एषा ब्राह्मीस्थितिः पार्थ नैनां प्राप्य विमुह्यति।
स्थित्वाऽ स्यामन्तकालेऽपि ब्रह्म निर्वाण मृच्चति ॥72||

इति श्रीमद्भगवद्गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे
सांख्य योगोनाम
द्वितीयोऽध्यायः ॥

॥ओम् तत् सत् ॥

॥ Om tat sat ||